New Step by Step Map For bhairav kavach

Wiki Article



ಪಾಣೀ ಕಪಾಲೀ ಮೇ ಪಾತು ಮುಂಡಮಾಲಾಧರೋ ಹೃದಮ್

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा

तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

 

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ click here बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

ಸದ್ಯೋಜಾತಸ್ತು ಮಾಂ ಪಾಯಾತ್ ಸರ್ವತೋ ದೇವಸೇವಿತಃ

महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page